विकाशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकाशः, पुं, (वि + काशृ दीप्तौ + घञ् ।) रहः । प्रकाशः । इत्यमरटीकायां भरतः ॥ विकाशो विजने स्फुटे । इत्यजयः ॥ (यथा, राजतर- ङ्गिण्याम् । ४ । १५५८ । “विकाशः केषाञ्चित् नयनविषमैर्व्विद्युदुदयैः परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः । नचेष्टा काप्यन्योपकृतिपरिहीना जलमुचो जडा वर्षादन्यं गणयति गुणं नास्य तु जनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकाशः [vikāśḥ], 1 Manifestation, display, exhibition.

Blowing, expanding (usually written विकास in this sense); बालेन्दुवक्राण्यविकाशभावाद्बभुः पलाशान्यतिलोहितानि Ku. 3.29; विकाशः केषांचिन्नयनसुभगौर्विद्युदुदयैः Rāj. T.

An open or direct course; विकाशमीयुर्जगतीशमार्गणाः Ki.15.52.

An oblique course; Ki.15.52.

Joy, pleasure, Ki. 15.52.

Sky, heaven (आकाश); Ki.15.52.

Eagerness, ardent desire; युगपद्विकासमुदयाद्गमिते शशिनः शिली- मुखगणो$लभत Si.9.41 (where it means 'blowing' also).

Retreat, solitude, privacy.

Brightness, radiance.

"https://sa.wiktionary.org/w/index.php?title=विकाशः&oldid=253863" इत्यस्माद् प्रतिप्राप्तम्