विकाशिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकाशी, [न्] त्रि, (विकाशोऽस्यास्तीति । विकाश + इनिः ।) विकाशशीलः । इत्यमर- टीकायां रायमुकुटः ॥ (यथा, मार्कण्डेये । “कात्यायनीं तुष्टवुरिष्टलम्भात् विकाशिवक्त्रास्तु विकाशिताशाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकाशिन्¦ त्रि॰ वि + काश--णिनि। प्रकाशशीले विकश्वरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकाशिन्¦ mfn. (-शी-शिनी-शि) Expanding, spreading, opening. E. वि before, कश् to go, aff. घिनुण्; or काश, णिनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकाशिन्/ वि- mfn. shining , radiant , ( ifc. )illumining , illustrating , explaining Ka1v.

"https://sa.wiktionary.org/w/index.php?title=विकाशिन्&oldid=504299" इत्यस्माद् प्रतिप्राप्तम्