सामग्री पर जाएँ

विकासिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकासी, [न्] त्रि, (विकास + इनिः । विकासते इति । वि + कास + णिनिर्वा ।) विकस्वरः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकासिन् वि।

विकसनशीलः

समानार्थक:विकासिन्,विकस्वर

3।1।30।2।4

निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः। ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकासिन्¦ mfn. (-सी-सिनी-सि) Expanding, opening, budding, blowing. E. वि before, कस् to go, aff. घिनुण्; also with कश् or कष् the same, विकाशिन् and विकाषिन् as above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकासिन्/ वि- mfn. blossoming , blooming S3is3.

विकासिन्/ वि- mfn. opened , open (as the eyes or nose) Das3ar. Sa1h.

विकासिन्/ वि- mfn. open = candid , sincere L.

विकासिन्/ वि- mfn. expanding , developing S3is3.

विकासिन्/ वि- mfn. extensive , great Ka1v. Ka1m.

विकासिन्/ वि- mfn. ( ifc. )rich or abounding in Ra1jat.

विकासिन्/ वि- mfn. dissolving , relaxing , paralysing Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विकासिन्&oldid=253936" इत्यस्माद् प्रतिप्राप्तम्