विकिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरः, पुं, (विकिरति मृत्तिकादीन् भोजनार्थ- मिति । वि + कॄश विक्षेपे + इगुपधेति कः ।) पक्षी । इत्यमरः ॥ (अस्य पर्य्यायो यथा, -- “पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः । शकुनिर्विः पतत्त्री च विष्किरो विकिरो- ऽण्डजः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) कूपः । इति त्रिकाण्डशेषः ॥ (विकीर्य्यते इति । वि + कॄ + घञर्थे कः ।) पूजाकालीनविघ्नोत्- सारणार्थक्षेपणीयतण्डुलादिः । यथा । फडिति सप्त जप्तान् विकिरानादाय । “अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥” इति विकिरेत् ॥ यथा, -- “लाजचन्दनसिद्धार्थभस्मदूर्व्वाकूशाक्षताः । विकिरा इति सन्दिष्टाः सर्व्वविघ्नौघनाशकाः ॥” इति तन्त्रसारः ॥ अग्निदग्धादीनां पिण्डम् । यथा, मनुः । ३ । २४५ । “असंस्कृतप्रमीतानां योगिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥” अपि च । “पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥” इति श्राद्धतत्त्वम् ॥ (यथा च मार्कण्डेये । ३१ । १२ । “ये वा दग्धाः कुले बालाः क्रियायोग्या ह्यसंस्कृताः । विपन्नास्तेऽन्नविकिरसम्मार्ज्जनजलाशिनः ॥” * ॥ जलविशेषे, क्ली । तथा च चिन्तामणिधृतवच- नम् । “नद्यादिनिकटे भूमिर्या भवेद्बालुकामयी । उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ॥ विकिरं शीतलं स्वच्छं निर्द्दोषं लघु च स्मृतम् । तुवरं स्वादु पित्तघ्नं मनाक् कफकरं स्मृतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिर पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।33।2।3

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः। नगौकोवाजिविकिरविविष्किरपतत्रयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिर¦ पुंस्त्री॰ वि + कॄ--क।

१ विहगे अमरः स्त्रियां ङीष्।

२ वृक्षे त्रिका॰। विकीर्य्यते घञर्थे क।

३ विघ्नोपशान्तयेउत्क्षिप्तश्वेतसर्षपादौ
“लाजचन्दनसिद्धार्थभस्मदूर्वाकु-शाक्षताः। विकिरा इति सन्दिष्टा सर्वविघ्नौथनाशनाः” तन्त्रसा॰।

४ अग्निदग्धादीनां पित्तनिर्वपने
“असंकृत-प्रमीतानां योगिनां कुलयोपिताम्। उच्छिष्टं भागधेयंस्यात् दर्मेषु विकिरश्च यः” श्रा॰ त॰।
“पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते। स्वधावाच-नलोपोऽत्र विकिरस्तु न लुप्यते” आ॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिर¦ m. (-रः)
1. A bird in general.
2. A well.
3. A fallen fragment, a scattered portion.
4. Scattering.
5. A tree. E. वि apart, &c., कॄ to scatter, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरः [vikirḥ], 1 A scattered portion or fallen bit.

One who tears or scatters, a bird; कङ्कोलीफलजग्धिमुग्धविकिर- व्याहारिणस्तद्भुवो भागाः Māl.6.19.

A well.

A tree.

A scattered portion of rice (offered to hostile beings in a sacrifiee); उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः Ms.3. 245.

Water trickled through; Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिर/ वि-किर वि-किरण, वि-कीर्णetc. See. under वि-कॄ.

विकिर/ वि-किर m. scattering or anything scattered L.

विकिर/ वि-किर m. a scattered portion of rice (offered to conciliate beings hostile to sacrifice) Mn. iii , 245

विकिर/ वि-किर m. " scatterer " , a kind of gallinaceous bird A1past.

विकिर/ वि-किर m. a partic. अग्निib.

विकिर/ वि-किर m. water trickled through Sus3r. ( चिकिरBhpr. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ritual of the श्राद्ध. वा. ७६. ४२.

"https://sa.wiktionary.org/w/index.php?title=विकिर&oldid=437203" इत्यस्माद् प्रतिप्राप्तम्