विकिरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरणम्, क्ली, (वि + कॄ + ल्युट् । इत्वं रपर- त्वम् ।) विक्षेपणम् । विहिंसनम् । विज्ञानम् । इति कॄधात्वर्थदर्शनात् ॥ (अर्कवृक्षे, पुं । इत्यमरः । २ । ४ । ८० ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरण¦ न॰ वि + कॄ--ल्युट् नि॰ इत् रपरत्वम्।

१ क्षेपणे

२ हिंसने,

२ ज्ञाने च।

५ अर्कवृक्षे पु॰ अमर।

६ ब॰।

५ कि-रणशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरण¦ n. (-णं)
1. Scattering, spreading about or abroad.
2. Killing.
3. Knowledge. m. (-णः) Gigantic swallow wort, (Asclepias gigan- tea.) E. वि before, कॄ to scatter, aff. यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरणम् [vikiraṇam], 1 Scattering, throwing about, dispersing.

Spreading abroad.

Tearing up.

Killing (हिंसन).

Knowledge. -णः The Arka tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकिरण/ वि- n. scattering , strewing Kull. on Mn. iii , 245

विकिरण/ वि- m. a partic. समाधिBuddh. ( v.l. विकिरिण).

"https://sa.wiktionary.org/w/index.php?title=विकिरण&oldid=253947" इत्यस्माद् प्रतिप्राप्तम्