विकृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृतिः, स्त्री, (वि + कृ + क्तिन् ।) विकारः । इत्यमरः ॥ (यथा, कुमारे । ७ । ३४ । “यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥”) रोगः । डिम्बः । मद्यादिः । इति हेमचन्द्रः ॥ (सांख्योक्तविकृतिः । यथा, सांख्यकारिका- याम् । ३ । “मूलप्रकृतिरविकृति- र्म्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” संक्षेपतः शास्त्रस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव कश्चिदर्थो विकृतिरेव कश्चित् प्रकृति- विकृतिरेव कश्चिदनुभयरूपः । तत्र का प्रकृति- रेवेत्यत उक्तं मूलप्रकृतिरविकृतिरिति । प्रक- रोतीति प्रकृतिः प्रधानं सत्वरजस्तमसां साम्या- वस्था सा प्रकृतिः प्रकृतिरेव इत्यर्थः । कस्मादि- त्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं न त्वस्या मूलान्तरमस्तीति भावः । कतमाः पुनः प्रकृतिविकृतयः कियत्यश्च इत्यत उक्तं मह- दाद्याः प्रकृतिविकृतयः सप्तेति । प्रकृतयश्च ता विकृतयश्च ता इति । तथाहि महत्त्वत्त्वमह- ङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । एव- महङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृति- र्व्विकृतिश्च महतः । एवं पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाह- ङ्कारस्य । अथ का विकृतिरेव कियती च इत्यत उक्तं षोडशकस्तु विकार इति षोडशसंख्या- परिमितो गणः षोडशकः । तु शब्दोऽवधारणे भिन्नक्रमश्च । पञ्चमहाभूतान्येकादशेन्द्रियाणि चेति षोडशको गणो विकार एव न प्रकृति- रिति । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः एवं तद्विकारभेदानां दध्यङ्कुरादय- स्तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्य स्तत्त्वान्तरम् । तत्त्वान्तरोपादानत्वञ्च प्रकृतित्व- मिहाभिप्रेतमिति न दोषः सर्व्वेषां गोघटा- दीनां स्थूलता इन्द्रियग्राह्यता च समेति न तत्त्वान्तरम् । अनुभयरूपमुक्तं तदाह न प्रकृति- र्न विकृतिः पुरुष इति तत्त्वकौमुदी ॥ ३ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृति स्त्री।

प्रकृतेरन्यथाभावः

समानार्थक:परिणाम,विकार,विकृति,विक्रिया

3।2।15।2।3

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृति¦ स्त्री वि + कृ--क्तिन् वा।

१ विकारशब्दार्थे अमरः। क्तिच् नित्यं ङीप्।

२ रोगे

२ डिम्बे हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृति¦ f. (-तिः-ती)
1. Change of any kind, as of purpose, mind, form, nature, &c., either permanent or temporary.
2. Sickness, disease, change from the natural or healthy state.
3. Fear, apprehension.
4. Spirituous liquor.
5. A species of metre: the stanza consists of four lines of two syllables each, variously arranged. E. वि implying alteration or reverse, कृ to make, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृतिः [vikṛtiḥ], f.

Change (as of purpose, mind, form &c.); चित्तविकृतिः; अङ्गुलीयकं सुवर्णस्य विकृतिः &c.; प्रकृतिविकृति- भिरनुसवनम् Bhāg.5.7.5.

An unnatural or accidental circumstance, an accident; मरणं प्रकृतिः शरीरिणां विकृति- र्जीवितमुच्यते बुधैः R.8.87.

Sickness.

Excitement, perturbation, anger, rage; सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि रजस्यपि Ki.13.56; U.5.29; Śi.15.11,4.

Emotion; सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः Ś.2.5.

A sudden seizure or affection.

Fermented liquor; see विकार amd विक्रिया also.

Hostility.

A phantom, spectre.

Abortion.

(In gram.) A derivative.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृति/ वि-कृति f. change , alteration , modification , variation , changed condition (of body or mind ; acc. with गम्, या, व्रज्, or प्र-पद्, to undergo a change , be changed) MBh. Ka1v. etc.

विकृति/ वि-कृति f. sickness , disease L.

विकृति/ वि-कृति f. perturbation , agitation , emotion MBh. Katha1s. etc.

विकृति/ वि-कृति f. alienation , hostility , defection Ka1m. Pan5cat.

विकृति/ वि-कृति f. a verse changed in a partic. manner S3Br. Ka1tyS3r.

विकृति/ वि-कृति f. an apparition , phantom , spectre Katha1s.

विकृति/ वि-कृति f. any production( ifc. anything made of) MBh. Sus3r.

विकृति/ वि-कृति f. (in सांख्य) = 2. वि-कार

विकृति/ वि-कृति f. (in gram.) a derivative Nir.

विकृति/ वि-कृति f. formation , growth , development AitBr.

विकृति/ वि-कृति f. abortion Sus3r. ( v.l. वैकृत)

विकृति/ वि-कृति f. = डिम्बL.

विकृति/ वि-कृति f. = प्रलापHarav. Sch.

विकृति/ वि-कृति f. N. of a class of metres Pin3g.

विकृति/ वि-कृति m. N. of a son of जीमूतVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of जीमूत, and father of भीमरथ. भा. IX. २४. 4; Br. III. ७०. ४२; वा. ९५. ४१. Vi. IV. १२. ४१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIKṚTI : A King of the family of Yayāti. This King's father was Jīmūta, and his son was Bhīmaratha. (Bhāgavata, Skandha 9).


_______________________________
*4th word in left half of page 855 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृति स्त्री.
(वि + कृ + क्तिन्) मूल अथवा प्रतिदर्श यज्ञ का संशोधन (संशोधित रूप), का.श्रौ.सू. 1.5.4 (प्राकृतं च विकृतौ), एक निष्कृष्ट कृत्य, उदाहरणार्थ - सभी इष्टियां ‘दर्श’ की विकृति (यां) है। इस तरह के कृत्यों में प्रयुक्त मन्त्र भाव के अनुसार अनुकूलित कर लिये जाते हैं, आप.श्रौ.सू. 24.3.5०; द्रष्टव्य - वैकृति; स्त्री. संशोधित वार्षिक विकृति 360 कृत्य (विकृति) से सम्बद्ध देवता एवं आहुति (द्रव्य), आप.श्रौ.सू. 4.1०.1। विक्रम्य (वि + क्रम् + ल्यप्) पैरों को इधर-उधर चला कर, आप.श्रौ.सू. 3.17.2 (रु. - विविधं क्रमणं विक्रमणं अग्रतः पृष्ठतश्च पादयोः करणम्)।

"https://sa.wiktionary.org/w/index.php?title=विकृति&oldid=480209" इत्यस्माद् प्रतिप्राप्तम्