विकृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृष्टः, त्रि, विशेषेण कृष्टः । आकृष्टः । विपूर्ब्ब- कृषधातोः क्तप्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Pulled, drawn, (as a bow-string.)
2. Attract- ed.
3. Dragged, drawn. in general.
4. Extended, protracted.
5. Sounded, making a noise. E. वि before, कृष् to draw, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृष्ट [vikṛṣṭa], p. p.

Dragged asunder, pulled hither and thither.

Drawn, pulled, drawn towards attracted.

Extended, protracted.

Making a noise; (see कृष् with वि). -Comp. -सीमान्त a. having extended boundaries; ग्रामान् विकृष्टसीमान्तान् Rām.2.49.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकृष्ट/ वि-कृष्ट mfn. drawn apart or asunder etc.

विकृष्ट/ वि-कृष्ट mfn. separated , isolated (as vowels) Pra1t. (also -कृषित)

विकृष्ट/ वि-कृष्ट mfn. extended , protracted , long R.

विकृष्ट/ वि-कृष्ट mfn. robbed plundered AitBr.

विकृष्ट/ वि-कृष्ट mfn. sounded , making a noise W.

"https://sa.wiktionary.org/w/index.php?title=विकृष्ट&oldid=254207" इत्यस्माद् प्रतिप्राप्तम्