विकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकेश¦ mfn. (-शः-शी-शं) Bald. f. (-शी)
1. A small braid or tress of hair, first tied up severally, and then collected into the Ve4ni4 or larger braid.
2. A woman without hair.
3. A woman with loose hair. E. वि severally or privative, केश hair. [Page651-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकेश [vikēśa], a. (-शी f.)

Having loose hair.

Having no hair, bald (as head).

शी A woman with loose hair.

A woman without hair.

A small tress of hair tied up separately and then collected into the larger braid or Veṇi.

N. of the wife of Śiva in the form of the Earth (one of the 8 forms of Śiva; cf. यामाहुः सर्वभूतप्रकृतिः Ś.1.1.). -Comp. -तारका a comet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकेश/ वि--केश mf( ई)n. having loose or dishevelled hair AV.

विकेश/ वि--केश mf( ई)n. hairless , bald L.

विकेश/ वि--केश m. N. of a मुनिCat.

विकेश/ वि--केश m. (with तारका)" a hair-like star " , comet ib.

विकेश/ वि--केश m. lint L.

विकेश/ वि--केश m. a small braid or tress of hair (first tied up separately and then collected into the वेणीor larger braid) L.

विकेश/ वि--केश m. a woman without hair L.

विकेश/ वि--केश m. N. of the wife of शिव(manifested in the form of महीor " the Earth " , one of his eight तनुस्or visible forms) Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Damana, an अवतार् of the Lord in the third द्वापर. वा. २३. १२४. [page३-215+ २५]

"https://sa.wiktionary.org/w/index.php?title=विकेश&oldid=437218" इत्यस्माद् प्रतिप्राप्तम्