विकेशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकेशी, स्त्री, (विगतः केशो यस्याः । ङीष् ।) केशवर्ज्जिता । पटवर्त्तिः । इति धरणिः ॥ महीरूपशिवस्य पत्नी । यथा, -- “सूर्य्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ सुवर्च्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथा- क्रमम् । सूर्य्यादीनामिमाः पत्न्यो रुद्राद्यैर्नामभिः सह ॥” इति मार्कण्डेयपुराणे रुद्रसर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकेशी¦ स्त्री विगतः केशो यस्याः ङीष्।

१ केशशून्यायां स्त्रिया

२ पटवर्त्तौ च धरणिः।

३ महीरूपस्य शिवस्य पत्न्याम्
“सूर्य्यो जलं मही वह्निर्वायुराकाशनेव च। दीक्षितोब्राह्मणः सोमः इत्येतास्तनकः क्रमात्। सुवर्चला तथै-वोषा विकेशी चापरा शिवा। स्वाहा दिशस्तथा दीक्षारोहिणी च यथाक्रमम्। स्वर्व्यादीनामिमाः पत्न्योरुद्राद्यंर्नामभिः सह” मार्क॰ पु॰। [Page4892-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकेशी/ वि--केशी f. N. of a class of demoniacal beings AV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the mother of the planet अङ्गारक and the wife of Agni (शर्व-वा। प्।). Br. II. १०. ७८; २४. ९१; वा. २७. ५१; Vi. I. 8. 8.

"https://sa.wiktionary.org/w/index.php?title=विकेशी&oldid=437219" इत्यस्माद् प्रतिप्राप्तम्