विक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रमः, पुं, (विशेषेण क्रामतीति । वि + क्रम + अच् ।) विष्णुः । यथा, विष्णुसहस्रनामस्तोत्रे । “ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ॥” (वि + क्रम + घञ् ।) शौर्य्यातिशयः । तत्- पर्य्यायः । अतिशक्तिता २ । इत्यमरभरतौ ॥ (यथा, रघुः । १२ । ८७ । “अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥”) क्रान्तिमात्रम् । इति मेदिनी । मे, ५४ ॥ (पाद- विक्षेपः । यथा, रामायणे । १ । १ । १० । “आजानुबाहुः सुशिराः सुललाटः सुवि- क्रमः ॥”) विक्रमादित्यराजा । यथा, -- “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नश्लोकः ॥ चरणः । शक्तिः । इति राजनिर्घण्टः ॥ (स्थितिः । यथा, भागवते । २ । ८ । २० । “संप्लवः सर्व्वभूतानां विक्रमः प्रतिसंक्रमः । इष्टापूर्त्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥” “विक्रमः स्थितिः प्रतिसंक्रमो महाप्रलयः ।” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥) प्रभवादि- षष्टिसंवत्सरान्तर्गतचतुर्द्दशंवर्षम् । यथा “जायन्ते सर्व्वशस्यानि मेदिनी निरुपद्रवा । लवणं मधु गव्यञ्च महार्घ्यं विक्रमे प्रिये ॥” इति ज्योतिस्तत्त्वम् ॥ (स्वनामख्यातकविविशेषः । स च नेमिदूताख्य- खण्डकाव्यं विरचितवान् । तथा च नेमिदूते उक्तम् । “तद्दःखाथ प्रचरकवितुः कालिदांसस्य काव्या- दन्त्यं पादं सुपदरचितान् मेघदूताद्गृहीत्वा । श्रीमन्नमेश्चरितविशदं साङ्गणस्याङ्गजन्मा चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥” वत्सप्रीपुत्त्रः । यथा, मार्कण्डेये । ११७ । १ । “तस्य तस्यां सुनन्दायां पुत्त्रा द्बादश जज्ञिरे । प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रम पुं।

अतिपराक्रमः

समानार्थक:विक्रम,अतिशक्तिता

2।8।102।2।4

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , क्रिया

विक्रम पुं।

क्रान्तिः

समानार्थक:विक्रम

3।3।141।1।2

शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः। स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रम¦ पु॰ विशेषेण क्रासति वि + क्रम--अच्।

१ त्रि-विक्रमे,

२ विष्णौ,
“मेधावी विक्रमः क्रमः” विष्णुस॰।

३ विक्रमादित्यनृपे
“रत्नानि वै वररुचिर्नव विक्रमस्य” ज्योतिर्विदाभरणम्। भावे घञ्।

४ क्रमणे मेदि॰। करणे घञ्।

५ चरणे, त्रिविक्रमः।

६ शौर्य्यातिशये,

७ मामर्थ्ये च राजनि॰। षष्टिवर्षमध्ये
“लवणम् मधुगन्धश्च महार्घं विक्रमे प्रिये!” इत्युक्तलक्षणे

८ वत्सर-भेदे मेदि॰। प्रभवादिशब्दे

४४

७४ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रम¦ m. (-मः)
1. Heroism, prowess, heroic valour.
2. Great power or strength.
3. Walking, going, proceeding.
4. Overpowering, over- coming.
5. Strength in general.
6. A step, a stride, (as in त्रिविक्रम |)
7. The name of a sovereign of Ougein: see विक्रमादित्य। E. वि before, क्रम् to go, to move, to walk, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रमः [vikramḥ], 1 A step, stride, pace; गतेषु लीलाञ्चितविक्रमेषु Ku.1.34; Ś.7.6; निष्पेषवन्त्यायतविक्रमाणि (सप्तपदानि) Bu. Ch.1.33; Mb.7.49.5; cf. त्रिविक्रम.

Stepping over, walking; going, gait; ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः Rām.1.8.5; गतैः सहावैः कलहंसविक्रमम् Ki.8.29.

Overcoming, overpowering.

Heroism, prowess, heroic valour; अनुत्सेकः खलु विक्रमालंकारः V.1; R.12.87, 93.

N. of a celebrated king of Ujjayinī.

N. of Viṣṇu.

Strength, power.

Intensity.

Stability.

A kind of grave accent.

Non-change of the विसर्ग into an उष्मन्.

The third astrological house.-Comp. -अर्कः, -आदित्यः see विक्रम. -कर्मन् n. a heroic deed, feat of valour. -शीलः N. of a monastery; Buddh.-स्थानम् a promenade.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रम/ वि--क्रम m. (for See. वि-क्रम्)the absence of the क्रम-पाठ(See. ) RPra1t.

विक्रम/ वि-क्रम m. (for 1. See. p. 950 , col. 1) a step , stride , pace S3Br. etc.

विक्रम/ वि-क्रम m. going , proceeding , walking , motion , gait MBh. Ka1s3. etc.

विक्रम/ वि-क्रम m. course , way , manner( अनुक्रम-विक्रमेण= अनुक्रमेण, in regular order) MBh.

विक्रम/ वि-क्रम m. valour , courage , heroism , power , strength ib. Ka1v. etc. ( मं-कृ, to display prowess , use one's strength)

विक्रम/ वि-क्रम m. force , forcible means ib. (694162 मात्ind. by force ; ना-स्ति विक्रमेण, it cannot be done by force)

विक्रम/ वि-क्रम m. intensity , high degree VarBr2S.

विक्रम/ वि-क्रम m. stability , duration ( opp. to " cessation ") BhP.

विक्रम/ वि-क्रम m. a kind of grave accent TPra1t.

विक्रम/ वि-क्रम m. non-change of the विसर्गinto an ऊष्मन्RPra1t.

विक्रम/ वि-क्रम m. the 14th year in the 60 years cycle of Jupiter VarBr2S.

विक्रम/ वि-क्रम m. the 3rd astrological house ib.

विक्रम/ वि-क्रम m. a foot L.

विक्रम/ वि-क्रम m. N. of विष्णुMBh.

विक्रम/ वि-क्रम m. of the son of वसुKatha1s.

विक्रम/ वि-क्रम m. of a son of वत्स-प्रीMa1rkP.

विक्रम/ वि-क्रम m. of a son of कनकCat.

विक्रम/ वि-क्रम m. of various authors (also with भट्ट) Cat.

विक्रम/ वि-क्रम m. = चन्द्रगुप्तib.

विक्रम/ वि-क्रम m. = विक्रमा-दित्यPan5cad.

विक्रम/ वि-क्रम m. N. of a town Cat.

विक्रम/ वि-क्रम m. of a minister of मृगाङ्क-दत्तib.

विक्रम/ वि-क्रम m. of a prince of विक्रम-पुरib.

विक्रम/ वि-क्रम m. of a monastery Buddh.

विक्रम/ वि-क्रम m. of a king of उज्जयिनीib.

विक्रम/ वि-क्रम m. of a temple built by विक्रमा-दित्यRa1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a god of the ten branches of the सुकर्माण group of devas. Br. IV. 1. ८८; वा. १००. ९३.

"https://sa.wiktionary.org/w/index.php?title=विक्रम&oldid=504302" इत्यस्माद् प्रतिप्राप्तम्