विक्रान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रान्तम्, क्ली, (वि + क्रम + क्तः ।) वैक्रान्त- मणिः । इति राजनिर्घण्टः ॥ (त्रिविक्रमाव- तारस्य विष्णोर्द्वितीयपादक्षेपेण अन्तरिक्षं विक्रान्तमिति ख्यातम् । तथा च वाजसनेय- संहितायाम् । १० । १९ । “विष्णोर्विक्रमणमसि । विष्णोर्विक्रान्तमसि । विष्णोः क्रान्तमसि ।” “हे द्वितीयप्रक्रम त्वं विष्णोर्विक्रान्तं द्वितीय- पादप्रक्षेपेण जितमन्तरिक्षमसि ।” “इमे वै लोका विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तमिति श्रुतेः ।” इति तद्भाष्ये महीधरः ॥)

विक्रान्तः, पुं, (वि + क्रम + क्तः ।) शूरः । इत्य- मरः ॥ (वाच्यलिङ्गेऽपि दृश्यते । यथा, मुद्रा- राक्षसे । १ । “विक्रान्तैर्नयशालिभिः सुसचिवैः श्रीर्व्वक्र- नासादिभिः ॥”) सिंहः । इति राजनिर्घण्टः ॥ (मदालसागर्भ- जात-ऋतध्वजपुत्त्रः । यथा, मार्कण्डेये । २५ । ८ । “मदालसायाः सञ्जज्ञे पुत्त्रः प्रथमजस्ततः । तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ॥” हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे । ३ । ७८ -- ७९ । “हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रान्त पुं।

शूरः

समानार्थक:शूर,वीर,विक्रान्त,तरस्विन्

2।8।77।1।3

शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः। सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु॥

अवयव : वीरस्य_भार्या

पत्नी : वीरस्य_भार्या

जनक : वीरस्य_माता

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रान्त¦ पु॰ वि + क्रम--क्त।

१ सिंहे राजनि॰

२ शूरे च अमरः। भावे क्त।

३ विक्रमे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Valiant, mighty.
2. Overcoming victorious. m. (-न्तः)
1. A hero, a warrior.
2. A lion. n. (-न्तं)
1. Valour.
2. A step, a stride. E. वि before, क्रम् to go, aff. क्त, in an active sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रान्त [vikrānta], p. p.

Stepped or passed beyond.

Powerful, heroic, valiant, chivalrous; युधामन्युश्च विक्रान्तः Bg.1.6; Ki.16.2.

Victorious, overpowering (one's enemies).

न्तः A hero, warrior.

A lion.

N. of a kind of संधि which leaves विसर्ग unchanged.

न्तम् A pace, stride; तद्विक्रान्तैर्विजितानीह त्रीणि Mb.13.158.2.

Heroism, valour, prowess.

The jewel called वैक्रान्त.

A kind of intoxicating drink.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रान्त/ वि-क्रान्त mfn. stepped beyond , taking wide strides etc.

विक्रान्त/ वि-क्रान्त mfn. courageous , bold , strong , mighty , victorious (with धनुषि, skilled in archery) MBh.

विक्रान्त/ वि-क्रान्त m. a warrior L.

विक्रान्त/ वि-क्रान्त m. a lion L.

विक्रान्त/ वि-क्रान्त m. " passed over " , N. of a kind of संधिwhich leaves विसर्गunchanged RPra1t.

विक्रान्त/ वि-क्रान्त m. N. of a प्रजा-पतिVP.

विक्रान्त/ वि-क्रान्त m. of a son of कुवलया-श्वand मदालसाMa1rkP.

विक्रान्त/ वि-क्रान्त n. a step , stride VS. TBr.

विक्रान्त/ वि-क्रान्त n. manner of walking , gait MBh. R.

विक्रान्त/ वि-क्रान्त n. bold advance , courage , might ib.

विक्रान्त/ वि-क्रान्त n. a sham diamond L.

विक्रान्त/ वि-क्रान्त n. a kind of intoxicating drink L.

विक्रान्त/ वि-क्रान्त etc. See. p. 955 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a प्रजापति; फलकम्:F1:  Br. III. 1. ५३. वा. ६५. ५३.फलकम्:/F famous for originating the वालेय Gandharvas. फलकम्:F2:  Ib. ६९. १८.फलकम्:/F
(II)--a son of Dama: a king who increased the welfare of his kingdom; father of सुधृति. वा. ८६. १३.
(III)--a son of Bheda. वा. ९९. १९६.
(IV)--(Satyahita): a son of पुष्पवान्. वा. ९९. २२४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIKRĀNTA : A King who was the father of Sudhṛti and the son of King Dama. It is mentioned in Vāyu Purāṇa, Chapter 86, that Vikrānta was an ideal King who loved and cared for his subjects.


_______________________________
*2nd word in left half of page 855 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विक्रान्त&oldid=437224" इत्यस्माद् प्रतिप्राप्तम्