विक्रिया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रिया, स्त्री, (विकरणमिति । वि + कृ + “कृञः शच ।” ३ । ३ । १०० । इति शः । टाप् ।) विकारः । इत्यमरः ॥ (यथा, रघुः । १३ । ७१ । “श्मश्रुप्रवृद्धिजनिताननविक्रियांञ्च प्लक्षान् प्ररोहजटिलानिव मन्त्रिवृद्धान् ॥” प्रकृतेरन्यथाभावः । यथा, मार्कण्डेये । ३५ । २ । “अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ॥” विरुद्धा क्रिया । विरुद्धकार्य्यम् । यथा, रघुः । १५ । ४८ । “इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम् । दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रिया स्त्री।

प्रकृतेरन्यथाभावः

समानार्थक:परिणाम,विकार,विकृति,विक्रिया

3।2।15।2।4

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रिया¦ स्त्री वि + कृ--भावे श।

१ विकारे अन्यथास्थितस्यवस्तुनोऽन्यथा परिणामे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रिया¦ f. (-या)
1. Change of mind, form, purpose, condition, &c.
2. Emotion, perturbation, passion.
3. Anger, dis-satisfaction.
4. Contraction.
5. Vitiation, intermixture. E. वि implying reverse, and क्रिया action: see विकार |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रिया [vikriyā], 1 Change, modification, alteration; श्मश्रु- प्रवृद्धिजनिताननविक्रियान् R.13.71;1.17.

Agitation, excitement, perturbation, excitement of passion; अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् Ku.4.41;3.34.

Anger, wrath, displeasure; साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् Subhāṣ; लिङ्गैर्मुदः संवृतविक्रियास्ते R.7.3; किमकारणमस्मासु गतवानसि विक्रियाम् Bm.1.911.

Reverse, evil; विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः Ku.6.29 (विक्रियायै = वैकल्योत्पादनाय Malli.)

Knitting, contraction (of the eyebrows); भ्रूविक्रियायां विरतप्रसंगैः Ku.3.47.

Any sudden movement, as in रोमविक्रिया V.1.12 'thrill'.

A sudden affection or seizure, disease.

Violation, vitiation (of the proper duties); इत्याप्त- वचनाद्रामो विनेष्यन् वर्णविक्रियाम् R.15.48.

A preparation or dish of rice &c.

Injury, harm.

Extinction (of a lamp). -Comp. -उपमा a kind of Upamā mentioned by Daṇḍin; see चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् । तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा ॥ Kāv.2.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रिया/ वि-क्रिया f. transformation , change , modification , altered or unnatural condition Ka1v. Pur. Sus3r.

विक्रिया/ वि-क्रिया f. change for the worse , deterioration , disfigurement , deformity R.

विक्रिया/ वि-क्रिया f. ailment , indisposition , affection R. Das3. Sus3r.

विक्रिया/ वि-क्रिया f. perturbation , agitation , perplexity MBh. Ka1v. etc.

विक्रिया/ वि-क्रिया f. hostile feeling , rebellion , defection , alienation Hariv. Ka1v. Katha1s.

विक्रिया/ वि-क्रिया f. injury , harm , failure , misadventure( acc. with या, to suffer injury , undergo failure) ib.

विक्रिया/ वि-क्रिया f. extinction (of a lamp) Katha1s.

विक्रिया/ वि-क्रिया f. a strange or unwonted phenomenon ib.

विक्रिया/ वि-क्रिया f. any product or preparation Mn. Ya1jn5. Ma1rkP.

विक्रिया/ वि-क्रिया f. contraction , knitting (of the brows ; See. भ्रू-व्)

विक्रिया/ वि-क्रिया f. bristling (of the hair ; See. रोम-व्)

विक्रिया/ वि-क्रिया etc. See. p. 954 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=विक्रिया&oldid=254497" इत्यस्माद् प्रतिप्राप्तम्