विक्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्री [vikrī], 9 Ā.

To sell (Ātm. in this sense); गवां शत- सहस्रेण विक्रीणीषे सुतं यदि Rām;. विक्रीणीत तिलाञ्शुद्धान् Ms.1. 9; 8.197,222; Śānti.1.12.

To barter, exchange; नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् Pt.2.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्री/ वि- A1. -क्रीणीते( Pa1n2. 1-3 , 18 ) , to buy and sell , barter , trade VS. AV. ; to sell , vend , sell or exchange for( instr. ) Mn. MBh. etc. : Desid. -चिक्रीषते, to wish to sell , desire to exchange for( instr. ) Das3.

"https://sa.wiktionary.org/w/index.php?title=विक्री&oldid=254503" इत्यस्माद् प्रतिप्राप्तम्