विक्रेता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रेता, [ऋ] त्रि, (विक्रीणातीति । वि + क्री + तृच् ।) विक्रयकर्त्ता । तत्पर्य्यायः । विक्रयिकः २ । इत्यमरः ॥ विक्रयी ३ । इति शब्दरत्ना- वली ॥ विक्रायकः ४ । इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्यः । २ । १७३ । “विक्रेतुर्द्दर्शनात् शुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥”)

"https://sa.wiktionary.org/w/index.php?title=विक्रेता&oldid=504306" इत्यस्माद् प्रतिप्राप्तम्