विक्रेतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रेता, [ऋ] त्रि, (विक्रीणातीति । वि + क्री + तृच् ।) विक्रयकर्त्ता । तत्पर्य्यायः । विक्रयिकः २ । इत्यमरः ॥ विक्रयी ३ । इति शब्दरत्ना- वली ॥ विक्रायकः ४ । इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्यः । २ । १७३ । “विक्रेतुर्द्दर्शनात् शुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रेतृ पुं।

वस्त्रपात्रादिदत्वा_तन्मूल्यं_गृहीतः

समानार्थक:विक्रेतृ,विक्रयिक

2।9।79।1।1

विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ। वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रेतृ¦ m. (-ता) A vender, a seller. E. वि before, क्री to buy, aff. तृच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्रेतृ/ वि- m. a seller Ya1jn5. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=विक्रेतृ&oldid=254538" इत्यस्माद् प्रतिप्राप्तम्