विक्षत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षतः, त्रि, (वि + क्षण + क्तः ।) विशेषेण क्षतः । (यथा, महाभारते । २ । ४९ । ३३ । “अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा । अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षत¦ mfn. (-तः-ता-तं) Struck, hurt, wounded. E. वि before, क्षत torn.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षत [vikṣata], p. p.

Torn asunder, wounded, hurt, struck; विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः Mb.3.173.3.

Beaten, stamped; महीं महाककुत्कायः कम्पयन् खुरविक्षताम् Bhāg.1.36.1.

Affected, seized; स राजा शापविक्षतः Rām.7.54.4.-तम् Wounding, a wound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षत/ वि-क्षत mfn. ( क्षन्, or क्षण्)hurt severely , wounded MBh.

विक्षत/ वि-क्षत n. a wound ib.

"https://sa.wiktionary.org/w/index.php?title=विक्षत&oldid=254655" इत्यस्माद् प्रतिप्राप्तम्