विक्षिप्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विक्षिप्तः, त्रि, (वि + क्षिप् + क्तः ।) त्यक्तः । (यथा, महाभारते । १ । २७ । ७ । “वायुविक्षिप्तकुमुमैस्तथान्यैरपि पादपैः ॥” कम्पितः । यथा, भागवते । ८ । ८ । ४६ । “स व्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः । दैत्यय्थुपचेतःसु काममुद्दीपयन् मुहुः ॥” क्ली चित्तवृत्तिविशेषः । यथा, पातञ्जलभाष्ये । १ । “क्षिप्तं मूडं विक्षिप्तमेकाग्रनिरुद्धमितिचित्त भूमयः ॥” “क्षिप्ताद्विशिष्टं विक्षिप्तमितिमणि- प्रभा ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विक्षिप्त¦ त्रि॰ वि + क्षिप--क्त।
१ विशेषेण क्षिप्ते
२ योगशास्त्रोक्तेचित्तस्य भूमिभेदे न॰। यथोक्तं पातञ्जलभाष्यविव-रणयोः
“क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमितिचित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्त्तते” भा॰।
“क्षिप्तं सदैवरजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तमस्थिरं,मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत्। विक्षिप्तं क्षिप्ता-द्विशिष्टं विक्षिप्तं विशेषोऽत्र स्थेसबहुलस्य कादाचित्कःस्थेमा सा चास्याःस्थेमबहुलता सांसिद्धिकी वा वक्ष्य-माणव्याधिस्त्यानाद्यन्तरायजनिता वा” विव॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विक्षिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Scattered, dispersed.
2. Thrown, cast.
3. Agitated, bewildered, perplexed.
4. Sent, dispatched.
5. Refuted, falsified. E. वि severally, क्षिप्त thrown or sent.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विक्षिप्त [vikṣipta], p. p.
Scattered, thrown about, dispersed, cast about.
Discarded, dismissed.
Sent, despatched.
Distracted, bewildered, agitated; प्रविक्षिप्तं चेतः प्रविशति च मोहान्धतमसम् Māl.9.8.
Refuted; (see क्षिप् with वि).
Extended, spread out; विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ Rām.5.1.15,18. -प्तम् One of the चित्त- भूमिs in the Yogaśāstra; क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्त- भूमयः । Yogasūtrabhāṣya.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विक्षिप्त/ वि-क्षिप्त mfn. thrown asunder or away or about , scattered etc.
विक्षिप्त/ वि-क्षिप्त mfn. distorted , contracted(See. comp. )
विक्षिप्त/ वि-क्षिप्त mfn. agitated , bewildered , distraught Sarvad.
विक्षिप्त/ वि-क्षिप्त mfn. frustrated(See. अ-व्)
विक्षिप्त/ वि-क्षिप्त mfn. sent , dispatched W.
विक्षिप्त/ वि-क्षिप्त mfn. refuted , falsified ib.
विक्षिप्त/ वि-क्षिप्त mfn. projected MW. (See. वि-क्षेप)
विक्षिप्त/ वि-क्षिप्त n. the being dispersed in different places RPra1t. Sch.