सामग्री पर जाएँ

विक्षिप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षिप्तः, त्रि, (वि + क्षिप् + क्तः ।) त्यक्तः । (यथा, महाभारते । १ । २७ । ७ । “वायुविक्षिप्तकुमुमैस्तथान्यैरपि पादपैः ॥” कम्पितः । यथा, भागवते । ८ । ८ । ४६ । “स व्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः । दैत्यय्थुपचेतःसु काममुद्दीपयन् मुहुः ॥” क्ली चित्तवृत्तिविशेषः । यथा, पातञ्जलभाष्ये । १ । “क्षिप्तं मूडं विक्षिप्तमेकाग्रनिरुद्धमितिचित्त भूमयः ॥” “क्षिप्ताद्विशिष्टं विक्षिप्तमितिमणि- प्रभा ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षिप्त¦ त्रि॰ वि + क्षिप--क्त।

१ विशेषेण क्षिप्ते

२ योगशास्त्रोक्तेचित्तस्य भूमिभेदे न॰। यथोक्तं पातञ्जलभाष्यविव-रणयोः
“क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमितिचित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्त्तते” भा॰।
“क्षिप्तं सदैवरजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तमस्थिरं,मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत्। विक्षिप्तं क्षिप्ता-द्विशिष्टं विक्षिप्तं विशेषोऽत्र स्थेसबहुलस्य कादाचित्कःस्थेमा सा चास्याःस्थेमबहुलता सांसिद्धिकी वा वक्ष्य-माणव्याधिस्त्यानाद्यन्तरायजनिता वा” विव॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Scattered, dispersed.
2. Thrown, cast.
3. Agitated, bewildered, perplexed.
4. Sent, dispatched.
5. Refuted, falsified. E. वि severally, क्षिप्त thrown or sent.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षिप्त [vikṣipta], p. p.

Scattered, thrown about, dispersed, cast about.

Discarded, dismissed.

Sent, despatched.

Distracted, bewildered, agitated; प्रविक्षिप्तं चेतः प्रविशति च मोहान्धतमसम् Māl.9.8.

Refuted; (see क्षिप् with वि).

Extended, spread out; विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ Rām.5.1.15,18. -प्तम् One of the चित्त- भूमिs in the Yogaśāstra; क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्त- भूमयः । Yogasūtrabhāṣya.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षिप्त/ वि-क्षिप्त mfn. thrown asunder or away or about , scattered etc.

विक्षिप्त/ वि-क्षिप्त mfn. distorted , contracted(See. comp. )

विक्षिप्त/ वि-क्षिप्त mfn. agitated , bewildered , distraught Sarvad.

विक्षिप्त/ वि-क्षिप्त mfn. frustrated(See. अ-व्)

विक्षिप्त/ वि-क्षिप्त mfn. sent , dispatched W.

विक्षिप्त/ वि-क्षिप्त mfn. refuted , falsified ib.

विक्षिप्त/ वि-क्षिप्त mfn. projected MW. (See. वि-क्षेप)

विक्षिप्त/ वि-क्षिप्त n. the being dispersed in different places RPra1t. Sch.

"https://sa.wiktionary.org/w/index.php?title=विक्षिप्त&oldid=254704" इत्यस्माद् प्रतिप्राप्तम्