विक्षिप्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षिप्तः, त्रि, (वि + क्षिप् + क्तः ।) त्यक्तः । (यथा, महाभारते । १ । २७ । ७ । “वायुविक्षिप्तकुमुमैस्तथान्यैरपि पादपैः ॥” कम्पितः । यथा, भागवते । ८ । ८ । ४६ । “स व्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः । दैत्यय्थुपचेतःसु काममुद्दीपयन् मुहुः ॥” क्ली चित्तवृत्तिविशेषः । यथा, पातञ्जलभाष्ये । १ । “क्षिप्तं मूडं विक्षिप्तमेकाग्रनिरुद्धमितिचित्त भूमयः ॥” “क्षिप्ताद्विशिष्टं विक्षिप्तमितिमणि- प्रभा ॥”)

"https://sa.wiktionary.org/w/index.php?title=विक्षिप्तः&oldid=165772" इत्यस्माद् प्रतिप्राप्तम्