सामग्री पर जाएँ

विक्षुभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षुभ् [vikṣubh], 1 Ā., 4, 9 P.

To be greatly agitated or disturbed.

To confuse, disturb, perplex. -Caus. To agitate, disturb, confuse &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षुभ्/ वि- A1. -क्षोभतेetc. (Ved. inf. वि-क्षोब्धोस्S3Br. ) , to be shaken about or agitated or disturbed AV. BhP. ; to confuse , disturb S3Br. : Caus. -क्षोभयति, to agitate , disturb , throw into disorder or confusion MBh. R. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विक्षुभ्&oldid=254750" इत्यस्माद् प्रतिप्राप्तम्