विक्षेपशक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेपशक्तिः, स्त्री, (विक्षेपाय शक्तिः ।) माया- शक्तिः । यथा । रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति । एवं अज्ञानमपि स्वावृ- तात्मनि तथा विक्षेपशक्त्या आकाशादिप्रपञ्च- मुद्भावयति तादृशं सामर्थ्यम् । इति वेदान्त- सारसुबोधिनीटीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेपशक्ति¦ स्त्री विक्षेपस्य जनिका शक्तिः। वेदान्तोक्ते-अविद्याशक्तिभेदे।
“विक्षेपशक्ति{??} यथा रज्ज्वज्ञानं स्वावृतरज्ज्वौ स्व-शक्त्या सर्पादिकमुद्भावयति एवमज्ञानमपि स्वावृतात्मनिस्वशक्त्या आकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम्। तदुक्तम्
“विक्षपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं लगत्सृजे-दिति”। येदान्तसा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक्षेपशक्ति/ वि-क्षेप---शक्ति f. (in phil. ) the projecting power (of मायाor अ-विद्याi.e. that power of projection which raises upon the soul enveloped by it the appearance of an external world) Veda7ntas. (694385 ति-मत्mfn. endowed with the above power ib. )

"https://sa.wiktionary.org/w/index.php?title=विक्षेपशक्ति&oldid=504308" इत्यस्माद् प्रतिप्राप्तम्