विख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्या [vikhyā], 2 P.

To be well-known or famous.

To look at, see.

To call, name.

To celebrate.

To make visible, illuminate. -Caus. To proclaim, announce, publish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्या/ वि- P. -ख्याति(Ved. inf. विख्येPa1n2. 3-4 , 11 ; वि-ख्यैRV. x , 158 , 4 ) , to look about , look at , view , see , behold RV. S3Br. ; to shine , shine upon , lighten , illumine RV. AV. : Caus. -ख्यापयति, to show , make visible S3Br. ; to make known , announce , proclaim , declare Mn. MBh.

"https://sa.wiktionary.org/w/index.php?title=विख्या&oldid=254856" इत्यस्माद् प्रतिप्राप्तम्