विख्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यातः, त्रि, ख्यात्यापन्नः । विपूर्ब्बख्याधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । १ । ६७ । ३२ । “चन्द्रवर्म्मेति विख्यातः काम्बोजानां नरा- धिपः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यात¦ विशेषेण ख्यातः प्रसिद्धः वि + ख्या--क्त। प्रसिद्धे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यात¦ mfn. (-तः-ता-तं)
1. Known, famous.
2. Avowed, confessed. E. वि before, ख्या to say or tell, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यात [vikhyāta], p. p.

Renowned, well-known, celebrated, famous.

Called, named.

Avowed, confessed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यात/ वि- mfn. generally known , notorious , famous , celebrated Ya1jn5. R. etc.

विख्यात/ वि- mfn. known as , called , named MBh. R. Hit.

विख्यात/ वि- mfn. avowed , confessed W.

"https://sa.wiktionary.org/w/index.php?title=विख्यात&oldid=254858" इत्यस्माद् प्रतिप्राप्तम्