विगत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगतः, त्रि, (वि + गम + क्तः ।) प्रभारहितः । तत्पर्य्यातः । निष्प्रभः २ अरोकः ३ । इत्य- मरः ॥ वीतः ४ । इति रुद्रः ॥ विशेषेण गतः । इति हेमचन्द्रः ॥ (यथा, माघे । ११ । २६ । “विगततिमिरपङ्कं पश्यति व्योम यावत् धुवति बिरहखिन्नः पक्षती यावदेव । रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगत वि।

दीप्तिहीनः

समानार्थक:निष्प्रभ,विगत,अरोक

3।1।100।1।2

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ। सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगत¦ त्रि॰ वि + गम--क्त।

१ प्रमादरहिते अमरः।

२ विशेषगतेरुद्र॰

३ अपगते च हेमच॰।

६ त॰।

४ खगगतौ न॰।
“विगतं विगतम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगत¦ mfn. (-तः-ता-तं)
1. Gone, departed, disappeared.
2. Separated, severed, parted.
3. Freed or exempt from.
4. Lost.
5. Gloomy, dark, obscured.
6. Dead. E. वि implying disunion, (of light, &c.) गत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगत [vigata], p. p.

Departed, gone away, disappeared.

Parted, separated.

Dead; विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् Ms.5.75.

Destitute or devoid of, free from (in comp.); विगतमदः.

Lost.

Dark, obscured.-ता A girl in love with another (hence unfit for marriage). -तम् The flight of birds. -Comp. -असु a. dead. -आर्तवा a woman past child-bearing (in whom the menstrual discharge has ceased). -कल्मष a. sinless, pure. -क्लम a. relieved from fatigue; Ms.7.151.-भी a. fearless, intrepid. -लक्षण a. unlucky, inauspicious. -श्रीक a. unfortunate. -स्पृह a. indifferent, void of desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगत/ वि--गत n. (for 2. See. under वि-गम्)the flight of birds MW.

विगत/ वि-गत mfn. (for 1. See. under 1. वि)gone asunder , dispersed MBh.

विगत/ वि-गत mfn. gone away , departed , disappeared , ceased , gone (often ibc. ) AV. etc.

विगत/ वि-गत mfn. dead , deceased Mn. v , 75

विगत/ वि-गत mfn. ( ifc. )abstaining or desisting from R.

विगत/ वि-गत mfn. come from(See. विदूर-विगत) , destitute of light , obscured , gloomy , dark L.

विगत/ वि-गत mfn. exempt from decay W.

"https://sa.wiktionary.org/w/index.php?title=विगत&oldid=254900" इत्यस्माद् प्रतिप्राप्तम्