सामग्री पर जाएँ

विगम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगमः, पुं, (वि + गम + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) नाशः । यथा । एकदण्डिनो वेदान्तिनस्तु यदुपाध्यनवच्छिन्नस्य ब्रह्मणो विशुद्धरूपता तादृशोपाधिविगम एव कैवल्यम् । त्रिदण्डिनस्तु आनन्दमयपरमात्मनि जीवात्मनो लयो मोक्षः । जीवात्मपरमात्मनो- रभेदेऽपि उपाधिविशेषविशिष्टस्यात्मनो जीव- रूपतया तस्यौपाधिकः परमात्मभेदः । इति भेदकोपाधिविगम एव जीवस्य परमात्मनि लयः । यथा घटाकाशस्य घटविगम एव शुद्ध आकाशे तस्य लयः । लिङ्गशरीरावच्छिन्नस्यै- वात्मनो जीवभाव इति लिङ्गशरीरनाश एव पर्य्यवसितो मोक्षः । इति मुक्तिवादः ॥ (विच्छदः । यथा, भागवते । १ । १३ । ४३ । “यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नॄणाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगम¦ पु॰ वि + गम--घञ्।

१ नाशे,

२ अपाये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगम¦ m. (-मः)
1. Separation, parting.
2. Destruction, death.
3. Relin- quishment. E. वि apart, and गम going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगमः [vigamḥ], 1 Departure, disappearance, cessation, end; चारुनृत्यविगमे च तन्मुखम् R.19.15; ईतिविगम M.5.2; Ṛs. 6.23.

Abandoning; करणविगमात् Me.57 (देहत्यागात्).

Loss, destruction.

Death.

Separation; यथा क्रीडोपस्कराणां संयोगविगमाविह Bhāg.1.13.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगम/ वि-गम m. going away , departure , cessation , end , absence Ka1v. Var. etc.

विगम/ वि-गम m. ( ifc. )abstention from , avoidance Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=विगम&oldid=255006" इत्यस्माद् प्रतिप्राप्तम्