विगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगम् [vigam], 1 P. To pass away (as time &c.); संध्ययापि सपदि व्यगमि Śi.9.17.

To go away, depart.

To vanish; disappear; सलज्जाया लज्जा व्यगमदिव दूरं मृगदृशः Gīt.11; मोहो$यं विगतो मम Bg.11.1.

To die. -Caus. To spend, pass; विगमयत्युन्निद्र एव क्षपाः Ś.6.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगम्/ वि- P. -गच्छति, to go asunder , sever , separate AV. MBh. ; to go away , depart , disappear , cease , die AV. etc. etc. : Caus. -गमयति, to cause to go or pass away , speed (time) S3ak.

"https://sa.wiktionary.org/w/index.php?title=विगम्&oldid=255014" इत्यस्माद् प्रतिप्राप्तम्