विगर्हण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगर्हणम्, क्ली, (वि + गर्ह + ल्युट् ।) निन्दनम् । भर्त्सनम् । (यथा, हरिवंशे । ७९ । २३ । “कृष्णे च भवतो द्बेष्ये वसुदेवविगर्हणात् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगर्हण¦ न॰ वि + गर्ह--ल्युट्। निन्दने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगर्हण¦ nf. (-णं-णा) Abuse, abusing, censure, reproach. E. वि before, गर्ह to abuse, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगर्हणम् [vigarhaṇam] णा [ṇā] विगर्हा [vigarhā], णा विगर्हा Censure, blame, reproach, abuse; यदि भीष्मः स्त्रियं हन्यात् सन्तः कुयुर्विगर्हणम् Mb.5.192. 69; प्राप्ता नाम विगर्हणा स्थितिमतां मध्ये$नुजानामपि Ve.1.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगर्हण/ वि- n. and f( आ). the act of blaming , censure , reproach( नं-कृ, to blame) MBh. R.

"https://sa.wiktionary.org/w/index.php?title=विगर्हण&oldid=504313" इत्यस्माद् प्रतिप्राप्तम्