विगाह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगाह् [vigāh], 1 Ā. To plunge or dive into, bathe; (दीर्घिकाः) स व्यगाहत विगाढमन्मथः R.19.9.

To enter, penetrate into, pervade (fig. also); विषमो$पि विगाह्यते नयः कृततीर्थः पयसामिवाशयः Ki.2.3; R.13.1; Mu.1.26.

To stir about, agitate; विगाह्यमानां सरयूं च नौभिः R.14.3.

To follow, practise; तया मुनीनां चरितं व्यगाह्यत Ku.5.19.

To approach, set in (as season &.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विगाह्/ वि- A1. -गाहते( ep. also ति) , to plunge or dive into , bathe in , enter , penetrate , pervade , betake one's self into( acc. or loc. ) RV. etc. ; to pierce AV. ; to agitate , disturb Ragh. ; to be engrossed by or intent upon , ponder BhP. ; to follow , practise Kum. ; to reach , obtain Bhartr2. ; to approach , fall (as night) MBh. : Pass. -गाह्यते, to be plunged into or penetrated , to be entered into or engaged upon Ka1v. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=विगाह्&oldid=255132" इत्यस्माद् प्रतिप्राप्तम्