विघन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघन¦ m. (-नः) A mallet, a hammer, an implement for striking. E. वि before, हन् to strike, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघनः [vighanḥ], 1 A mallet, hammer.

One who destroys, subdues or overpowers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघन/ वि--घन mfn. (for 2. See. s.v. )not stiff or very stiff(See. पूर्ण-विघन)

विघन/ वि--घन mfn. cloudless( loc. " under a cloudless sky ") MBh.

विघन/ वि-घन mfn. ( हन्; for 1. See. p. 950 , col. 2) injuring , hurting MantraBr.

विघन/ वि-घन m. an implement for striking , mallet , hammer TS. A1pS3r.

विघन/ वि-घन m. N. of two एका-हs Br. S3rS. (694599 -त्वn. TBr. )

विघन/ वि-घन m. N. of इन्द्रKa1t2h.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIGHANA : A giant on the side of Rāvaṇa. (Vālmīki Rāmāyaṇa, Sundara Kāṇḍa, Sarga 6).


_______________________________
*11th word in right half of page 851 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघन पु.
(वि + हन् + अप्) मोगरी, धुरमुस, भा.श्रौ.सू. 12.4.2० (महावेदिकरण); मिट्टी के ढेलों को फोड़ने के लिए प्रयुक्त हथौड़ा, आप.श्रौ.सू. 11.5.2; (बहु.व.) बौ.श्रौ.सू. 7.9 (सोम)।

"https://sa.wiktionary.org/w/index.php?title=विघन&oldid=480212" इत्यस्माद् प्रतिप्राप्तम्