सामग्री पर जाएँ

विघात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघातः, पुं, (विशेषेण हननमिति । वि + हन + घञ् ।) व्याघातः । यथा, अमरे । “वृष्टिर्वर्षं तद्बिघातेऽवग्राहावग्रहौ समौ ॥” आघातः । (यथा, महाभारते । “चक्रे शरविघातञ्च क्रीडन्निव पितामहः ॥” विनाशः । यथा महाभारते । १ । २९ । १३ । “क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघात¦ पु॰ वि + हन--क्त।

१ व्याघाते

२ आघाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघात¦ mn. (-तः-तं)
1. Impediment, obstacle.
2. Prohibition or preven- tion.
3. Opposition.
4. Destruction.
5. A blow.
6. Killing.
7. Abandoning. E. वि before, हन् to kill or hurt, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघातः [vighātḥ], 1 Destruction, removing, warding off; क्रिया- दघानां मघवा विघातम् Ki.3.52.

Killing, slaying.

An obstacle, impediment, interruption; opposition, prevention; क्रियाविघाताय कथं प्रवर्तसे R.3.44; अध्वरविघात- शान्तये 11.1.

A blow, stroke.

Abandoning, leaving.

Failure, want of success. -Comp. -सिद्धिःf. the removal of obstacles.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघात/ वि-घात m. a stroke , blow with( comp. ) VarBr2S.

विघात/ वि-घात m. breaking off or in pieces ib.

विघात/ वि-घात m. driving back , warding off MBh. R.

विघात/ वि-घात m. destruction , ruin Ka1v. Var. Pan5cat.

विघात/ वि-घात m. removal , prohibition , prevention , interruption , impediment , obstacle MBh. Ka1v. etc.

विघात/ वि-घात m. failure , want of success Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=विघात&oldid=255372" इत्यस्माद् प्रतिप्राप्तम्