विघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्नः, पुं, (विहन्यते अनेनेति । वि + हन + “घञर्थे कविधानम् ।” ३ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या कः ।) व्याघातः । तत्पर्य्यायः । अन्तरायः २ प्रत्यूहः ३ । इत्यमरः ॥ (यथा, मुद्राराक्षसे । २ । “प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमाना प्रारब्धमुत्तमगुणास्त्वमिवोद्बहन्ति ॥” कृष्णपाकफला । इति शब्दचन्द्रिका ॥ शेषार्थे अमरे अविग्न इति पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्न पुं।

विघ्नः

समानार्थक:विघ्न,अन्तराय,प्रत्यूह

3।2।19।2।1

हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः। विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्न¦ पु॰ वि + हन--क।

१ व्याघातके अन्तराये अमरः।

२ कृ-ष्णपाकफलायां शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्न¦ m. (-घ्नः)
1. Obstacle, impediment.
2. Difficulty, trouble.
3. The caronda, (Carissa Carondas.) E. वि before, हन् to be injured, (by it,) and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्नः [vighnḥ], [विहन्-क] (rarely n.)

An obstacle, interruption, impediment, a hindrance; कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि Ś.5.14; मूर्तो विघ्नस्तपस इव नः Ś.1.32; हुंकारेणेव धनुषः स हि विघ्नानपोहति Ś.3.1; Ku.3.4.

Difficulty, trouble. -Comp. -ईशः, -ईशानः, -ईश्वरः epithets of Gaṇeśa; विघ्नेशो वः स पायाद्विवृतिषु जलधीन् पुष्कराग्रेण पीत्वा. ˚वाहनम् a rat. -कर, -कर्तृ, -कारिन् a. opposing, obstructing. -ध्वंसः, -विघातः removal of obstacles. -नायकः, -नाशकः, -नाशनः epithets of Gaṇeśa. -प्रति- क्रिया removal of impediments; प्रतिशुश्राव काकुस्थस्तेभ्यो विघ्नप्रतिक्रियाम् R.15.4. -राजः, -विनायकः, -हारिन् m. epithets of Gaṇeśa. -सिद्धिः f. removal of obstacles.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्न/ वि-घ्न m. a breaker , destroyer MBh.

विघ्न/ वि-घ्न m. ( ep. also n. )an obstacle , impediment , hindrance , opposition , prevention , interruption , any difficulty or trouble Kaus3. Ya1jn5. MBh. etc.

विघ्न/ वि-घ्न m. N. of गणेशUp.

विघ्न/ वि-घ्न m. Carissa Carandas L.

विघ्न/ वि-घ्न m. fearful or terrible to be looked at L.

विघ्न/ वि-घ्न m. N. of गणे-शL.

विघ्न/ वि-घ्न etc. See. p. 957 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of the राक्षस Vadha. Br. III. 7. ९४; वा. ६९. १३०.
(II)--a son of Kali: a cannibal. Had no head: अयोमुखी was his wife. Br. III. ५९. १०; वा. ८४. १०, ११, १३.
"https://sa.wiktionary.org/w/index.php?title=विघ्न&oldid=504322" इत्यस्माद् प्रतिप्राप्तम्