विघ्नजित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्नजित्/ वि-घ्न---जित् m. " conqueror of obstacles " , N. of the god गणे-श(this deity being supposed capable of either causing or removing difficulties and being therefore worshipped at the commencement of all undertakings) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विघ्नजित्&oldid=255446" इत्यस्माद् प्रतिप्राप्तम्