विघ्ननाशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्ननाशकः, पुं, (विघ्नानां नाशकः ।) गणेशः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्ननाशक¦ पु॰

६ त॰। गणेशे शब्दच॰ ल्यु। विघ्ननाशनादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्ननाशक¦ mfn. (-कः-का-कं) Who or what removes difficulties, &c. m. (-कः) A name of GAN4E4S4A. E. विघ्न, नाशक who or what destroys.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्ननाशक/ वि-घ्न---नाशक mfn. who or what removes obstacles or difficulties W.

"https://sa.wiktionary.org/w/index.php?title=विघ्ननाशक&oldid=255458" इत्यस्माद् प्रतिप्राप्तम्