विचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्ष् [vicakṣ], 2 Ā.

To tell, announce.

To show.

To perceive, conjecture; परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व Bhāg.1.5.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्ष्/ वि- A1. -चष्टे(Ved. inf. -चक्षे) , to appear , shine RV. ; to see distinctly , view , look at , perceive , regard RV. AV. BhP. ; to make manifest , show RV. ; to proclaim , announce , tell Br. MBh. BhP. : Caus. -चक्षयति, to cause to see distinctly , make clear RV. ; to proclaim , tell GopBr.

"https://sa.wiktionary.org/w/index.php?title=विचक्ष्&oldid=255626" इत्यस्माद् प्रतिप्राप्तम्