विचर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचर [vicara], a. Wandered, swerved from; न त्वं धर्मं विचरं सञ्जयेह मत्तश्च जानासि युधिष्ठिराच्च Mb.5.29.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचर/ वि- mfn. wandered or swerved from( abl. ) MBh. v , 812. 2.

"https://sa.wiktionary.org/w/index.php?title=विचर&oldid=255663" इत्यस्माद् प्रतिप्राप्तम्