विचलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलन¦ n. (-नं)
1. Fickleness, unsteadiness.
2. Self-praise, conceit.
3. Deviating from. E. वि before, चल् to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलनम् [vicalanam], 1 Moving; wandering from place to place; महद्विचलनं नॄणां गृहिणां दीनचेतसाम् (निःश्रेयसाय कल्पते) Bhāg. 1.8.4.

Deviation.

Unsteadiness, fickleness.

Conceit, pride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलन/ वि- n. wandering from place to place , roaming about , unsteadiness BhP.

विचलन/ वि- n. boastfulness Bhar. Das3ar.

विचलन/ वि- n. moving from , deviation W.

"https://sa.wiktionary.org/w/index.php?title=विचलन&oldid=255716" इत्यस्माद् प्रतिप्राप्तम्