विचलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलितः, त्रि, पतितः । स्खलितः । विपूर्व्वचल- धातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, मनुः । ७ । २८ । “दण्डो हि सुमहत् तेजो दुर्द्धरश्चाकृतात्मभिः । धर्म्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलित¦ mfn. (-तः-ता-तं)
1. Gone, departed.
2. Deviated from. E. वि before, चल् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलित [vicalita], a.

Deviated, departed; Māl.5.1.

Obscured, blinded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचलित/ वि- mfn. gone away , departed , deviated from( abl. ) R.

विचलित/ वि- mfn. troubled , obscured , blinded Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=विचलित&oldid=255722" इत्यस्माद् प्रतिप्राप्तम्