विचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारः, पुं, (विशेषेण चरणं पदार्थादिनिर्णये ज्ञानमिति । वि + चर + घञ् ।) तत्त्वनिर्णयः । इति व्यवहारतत्त्वम् ॥ सन्दिग्धे वस्तुनि प्रमा- णेन तत्त्वपरीक्षा । इति गोयीचन्द्रः । प्रमाणै- रथपरीक्षणं विमर्शमात्रमिति केचित् । इति भरतः ॥ तत्पर्य्यायः । तर्कः २ निर्णयः ३ गुञ्जा ४ चर्च्चा ५ । इति त्रिकाण्डशेषः ॥ संख्या ६ विचारणा ७ । इत्यमरः ॥ चर्च्चनम् ८ संख्यानम् ९ । इति तट्टीका ॥ विचारणम् १० वितर्कः ११ व्युहः १२ व्यूहः १३ ऊहः १४ वितर्कणम् १५ । इति शब्दरत्नावली ॥ प्रणि- धानम् १६ समाधानम् १७ । इति जटाधरः ॥ (यथा, कथासरित्सागरे । ३६ । ८८ । “न चैवं क्षमते नारी विचारं मारमोहिता । यदियं क्रमते राज्ञी तव काम्यं विपद्गतम् ॥” नाट्योक्तलक्षणविशेषः । तल्लक्षणं यथा, साहित्य- दर्पणे । ६ । ४४७ । “विचारो युक्तवाक्यैर्य्यदप्रत्यक्षार्थसाधनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचार¦ पु॰ वि + चर--घञ्।

१ तत्त्वनिर्णये सन्दिग्धे वस्तुनिप्रमाणेन तत्त्वपरीक्षायां

२ तदनुगुणे वाक्यस्तोमे च। (
“विपरीतोद्भावकपरविजिगीषया न्यायप्रयोग इति” केचित् प्राहुः। यथा पदार्थानुमानस्थले पर्वतो वह्णि-मान् धूमवत्त्वादित्यादि। अत्र च पर्वते वह्नौ साधनोयेप्रतिवादिना च पर्वतो न वह्निमानित्यादि विपरीतवाक्येप्रयुक्ते मध्यस्थस्य संशयी जन्यते। तन्निवृत्त्यर्थं वादिनापर्वतो वह्निमानित्यादिप्रतिज्ञादिघटितवाक्यप्रयोगरूपःविचारः क्रियते इति।

४ विगतश्चारो यस्मात् प्रा॰ व॰। चार-शून्ये च
“विचारदृक्चारदृगप्यवर्त्तत”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचार¦ m. (-रः)
1. The exercise of judgment or reason on a present object, investigation, consideration, deliberation.
2. Dispute, dis- cussion.
3. Selection.
4. Doubt, hesitation.
5. Prudence. E. वि be- fore, चर् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारः [vicārḥ], 1 Reflection, deliberation, thought, consideration; विचारमार्गप्रहितेन चक्षुषा Ku.5.42.

Examination, discussion, investigation; तत्त्वार्थविचार.

Trial (of a case); विषसलिलतुलाग्निप्रार्थिते मे विचारे Mk.9.43.

Judgment, discrimination, discernment, exercise of reason; विचारमूढः प्रतिभासि मे त्वम् R.2.47.

Decision, determination.

Selection.

Doubt, hesitation.

Prudence, circumspection. -Comp. -ज्ञ a. able to decide, a judge. -भूः f.

a tribunal, seat of justice.

particularly, the judgment-seat of Yama. -मूढ a.

Mistaken in judgment.

Foolish. -शील a. thoughtful, considerate, prudent.

स्थलम् a tribunal.

logical discussion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचार/ वि-चार m. ( ifc. f( आ). )mode of acting or proceeding , procedure (also = a single or particular case) S3rS.

विचार/ वि-चार m. change of place Gobh.

विचार/ वि-चार m. pondering , deliberation , consideration , reflection , examination , investigation RPra1t. MBh. etc.

विचार/ वि-चार m. doubt , hesitation R. Katha1s. BhP.

विचार/ वि-चार m. a probable conjecture Sa1h.

विचार/ वि-चार m. dispute , discussion W.

विचार/ वि-चार m. prudence MW.

विचार/ वि-चार m. the judgement-seat of यम(judge of the dead) W.

विचार/ वि-चार m. a logical disputation W.

विचार/ वि-चार etc. See. under वि-चर्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the importance of good consultation and its success--the words of विषन्ग to भण्ड. Br. IV. २१. ५०-51.

"https://sa.wiktionary.org/w/index.php?title=विचार&oldid=504327" इत्यस्माद् प्रतिप्राप्तम्