विचारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारक¦ m. (-कः) An investigator a judge. E. वि before, चर् to go, causal v., ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारक [vicāraka], a. Investigating, judging; परामृशन्तो लिङ्गानि व्यभिचारविचारकाः Udb.

कः An investigator; a judge, an examiner.

A leader, guide.

A spy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारक/ वि- m. a leader , guide R.

विचारक/ वि- m. a spy ib.

विचारक/ वि- m. ( ifc. )one who deliberates or considers Sarvad.

"https://sa.wiktionary.org/w/index.php?title=विचारक&oldid=255746" इत्यस्माद् प्रतिप्राप्तम्