विचारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारणम्, क्ली, (वि + चर + णिच् + ल्युट् ।) विचारः । इति शब्दरत्नावली ॥ (यथा, भागवते । १२ । १३ । १८ । “तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्ममा विष्कृतम् । तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्ये- न्नरः ॥” “एकस्मिन् धर्म्मिणि विरुद्धनानार्थविमर्षो विचारणम् । स च संशयस्त्रिधा स्यात् एको विशेषादर्शने समानधर्म्मदर्शनात् । अहिर्न्नु- रज्जुर्न्नु । द्वितीयो विशेषादर्शनमात्रे । अत्र शब्दो नित्योऽनित्यो वा । तृतीयोऽसाधारण- धर्म्मजः यथा भूर्नित्या अनित्या वा । अत्र गन्धो- ऽसाधारणधर्म्मः विशेषमपश्यन् संशेते गन्धाधि- करणं नित्यं अनित्यं वेति दिक् ।” इति । “विचारणे पूर्व्वस्य ।” इति श्रीपतिदत्तकृतका- तन्त्रपरिशिष्टे गोपीनाथतर्काचार्य्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारण¦ न॰ वि + चर--णिच्--ल्युट्।

१ विचारे शब्दर॰। युच्। तत्रैव स्त्री अमरः।

२ मीमांसाशास्त्रे हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारण¦ nf. (-णं-णा)
1. Deliberation, investigation, the exercise of judg- ment, or decision after due examination or discussion.
2. Doubt, hesitation. f. (-णा)
1. The Mima4nsa system of philosophy.
2. Doubt.
3. Examination, &c. E. वि, चर् to go, causal form, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारणम् [vicāraṇam], 1 Discussion, consideration, examination, deliberation, investigation; तच्छ्रण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः Bhāg.12.13.18.

Doubt, hesitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचारण/ वि- n. (also f( आ). )consideration , reflexion , discussion , doubt , hesitation MBh. Ka1v. etc.

विचारण/ वि- n. changing a place (only n. ) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=विचारण&oldid=255768" इत्यस्माद् प्रतिप्राप्तम्