सामग्री पर जाएँ

विचाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचालम्, त्रि, अभ्यन्तरम् । अन्तरालम् । इति हेमचन्द्रः ॥ (पुं, संख्यान्तरापादनम् । यथा, पाणिनौ । ५ । ३ । ४३ । “अधिकरणे विचाले च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचाल¦ त्रि॰ वि + चल--कर्त्तरि ण।

१ अभ्यन्तरे

२ अन्त-राले--हेमच॰। वि + चल--णिच् भावे अच्।

३ अन्यथास्थितस्य वस्तुनो विशेषरूपतापादने
“अधिकरणविचालेच” पा॰
“द्रव्यस्य संख्यान्तरापादने संख्याया धां स्यात्। एकं राशिं पञ्चधा कुरु” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचाल¦ mfn. (-लः-ला-लं) Intervening, intermediate. E. वि disjunctive pre- fix, चल् to go, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचाल [vicāla], a. Intervening, intermediate.

लः Separating, putting apart; P.V.3.43.

Interval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचाल/ वि-चाल m. putting apart , distributing , separating Pa1n2. 5-3 , 43

विचाल/ वि-चाल m. interval L.

विचाल/ वि-चाल mfn. intervening , intermediate W.

"https://sa.wiktionary.org/w/index.php?title=विचाल&oldid=255852" इत्यस्माद् प्रतिप्राप्तम्