सामग्री पर जाएँ

विचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिः, पुं स्त्री, (वेवेक्ति जलानि पृथगिव करोति । विच + “इगुपधात् कित् ।” उणा० ४ । ११९ । इन् । स च कित् ।) वीची । तरङ्गः । इत्यमर- टीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचि(ची)¦ पुंस्त्री विच--इक्। तरङ्गे भरतः। स्त्रीत्वपक्षे वा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचि¦ f. (-चिः-ची) A wave. E. वि before, चि to collect, क्विप् aff.; or विच्-इक्; also वीची |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचि [vici], 5 U.

To collect, gather, bring together, store up; सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति त्रयो जनाः । शूरश्च कृत- विद्यश्च यश्च जानाति सेवितुम् ॥ Pt.1.45,36.

To search for, look out for; विचितश्चैष समन्तात् श्मशानवाटः Māl.5; R.12.61;13.23; प्रियतमां विचिन्वन् V.4.

To seek, investigate, examine, reflect upon; नालेन सलिले मूलं पुष्करस्य विचिन्वतः Bhāg.3.9.37; ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये R.1.23. Ki.16.1.

To separate, discern, distinguish.

To disarrange.

To select, choose.

To destroy, efface.

Ved. To clear, prepare (as a way).

विचिः [viciḥ], m., f., विची f. A wave; cf. वीचि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचि or विचीf. = वीचि, a wave L.

विचि/ वि- (not always separable from वि-2. चि) P. A1. -चिनोति, -चिनुते( Impv. -चितन, -चियन्तुRV. ) , to segregate , select , pick out , cull TS. S3Br. MBh. ; to divide , part (hair) VS. ; to take away , remove , disperse RV. Ka1tyS3r. ; to clear , prepare (a road) RV. ; to distribute ib. ; to gather , collect ib. Pan5cat. ; to pile or heap up in a wrong way , disarrange S3Br.

विचि/ वि- (See. prec.) P. -चिकेति, -चिनोतिetc. ( pr. p. -चिन्वत्and -चिन्वान) , to discern , distinguish RV. TBr. ; to make anything discernible or clear , cause to appear , illumine R. ; to search through , investigate , inspect , examine MBh. R. etc. ; to look for , long for , strive after ib.

"https://sa.wiktionary.org/w/index.php?title=विचि&oldid=255874" इत्यस्माद् प्रतिप्राप्तम्