विचिन्त्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिन्त् [vicint], 1 U.

To think, consider.

To think of, ponder over, call to mind; विचिन्तयन्ती यमनन्यमानसा Ś.4. 1.

To take into consideration, have regard to, regard; अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनः Ś.4.17.

To indend, fix upon, determine.

To devise, find out, discover.

To imagine.

To perceive, observe (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचिन्त्/ वि- P. A1. -चिन्तयति, ते, to perceive , discern , observe KenUp. ; to think of , reflect upon , ponder , consider , regard , mind , care for MBh. R. etc. ; to find out , devise , investigate MBh. Pan5cat. ; to fancy , imagine BhP.

"https://sa.wiktionary.org/w/index.php?title=विचिन्त्&oldid=256039" इत्यस्माद् प्रतिप्राप्तम्