विच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्(औइर्)औ विचिर्¦ r. 7th cl. (विनक्ति विंक्ते)
1. To differ, to be sepa- rate or distinct.
2. To divide, to separate, especially in judgment. to discriminate, to judge. With वि,
1. To divide.
2. To discrimi- nate.
3. To describe.
4. To tear up, to remove.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच् [vic], 3, 7 U. (वेवेक्ति, वेविक्ते, विनक्ति, विङ्क्ते, विक्त)

To separate, divide, sever.

To discriminate, distinguish, discern; प्र मे विविकाँ अविदन् मनीषाम् Ṛv.3.57.1.

To deprive of, remove from (with instr.); शशास स बहून् योधान् जीवितेन विवेच च Bk.14.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच् ( cf. विज्) cl.7 P. A1. ( Dha1tup. xxix , 5 ) विनक्ति, विङ्क्ते(2. sg. विवेक्षिRV. vii , 3 , 4 ; pf. विवेचAV. , p. विविक्वस्RV. aor. अवैक्षीत्Gr. ; fut. वेक्ता, वेक्ष्यतिib. ; inf. वेक्तुम्MBh. ; ind. -विच्य. -वेचम्S3rS. Ka1v. ) , to sift , separate( esp. grain from chaff by winnowing) RV. AV. ; to separate from , deprive of( instr. ) Bhat2t2. ; to discriminate , discern , judge RV. iii , 57 , 1 : Pass. विच्यते( aor. अवेचि) AV. etc. : Caus. -वेचयति( aor. अवीविचत्)See. वि-विच्: Desid. विविक्षतिGr. : Intens. (or cl.3. See. Dha1tup. xxv , 12 ) वेवेक्तिKaus3. [ cf. Gk. ? ; Lat. vices etc. ]

"https://sa.wiktionary.org/w/index.php?title=विच्&oldid=256143" इत्यस्माद् प्रतिप्राप्तम्