विच्छिन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छिन्नः, त्रि, (वि + छिद् + क्तः ।) समालब्धः । विभक्तः । इति मेदिनी । ने, १३४ ॥ (यथा, शाकुन्तले १ अङ्के । “यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्व्विच्छिन्नं भवति कृतसन्धानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो- र्न मे पार्श्वे किञ्चित् क्षणमपि न दूरे रथ- जवात् ॥”) कुटिलः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छिन्न¦ त्रि॰ वि + छिद--क्त।

१ विभक्ते

२ समालब्धे च मेदि॰

३ कुटिले हमच॰। भावे--क्त।

४ छदने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छिन्न¦ mfn. (-न्नः-न्नी-न्नं)
1. Cut, separated, severed.
2. Absent or sepa- rated from.
3. Divided, parted, portioned.
4. Shared, divided equally.
5. Crooked, curved.
6. Scattered, dispersed.
7. Hidden or cut off from view, intercepted.
8. Broken.
9. Ceased, ended.
10. Smeared with unguents. E. वि apart, छिद् to cut, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छिन्न [vicchinna], p. p.

Torn asunder, cut off.

Broken, severed, divided, separated; यदर्धे विच्छिन्नं भवति कृतसंधान- मिव तत् Ś.1.9.

Interrupted, prevented.

Ended, ceased, terminated.

Variegated.

Hidden.

Smeared or painted with unguents.

Crooked, curved.-Comp. -प्रसर a. having its progress interrupted. -मद्य a. one who has long abstained from liquor.-शरपातत्वम् excessive nearness of combatants to each other.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छिन्न/ वि-च्छिन्न mfn. cut or torn or split or cleft or broken asunder etc. AV. Hariv. BhP.

विच्छिन्न/ वि-च्छिन्न mfn. interrupted , disconnected(694921 -ताf. disconnectedness) , incoherent Gr2S. Ka1v. VarBr2S.

विच्छिन्न/ वि-च्छिन्न mfn. ended , ceased , no longer existing , Ra1jat.

विच्छिन्न/ वि-च्छिन्न mfn. crooked L.

विच्छिन्न/ वि-च्छिन्न mfn. anointed L.

"https://sa.wiktionary.org/w/index.php?title=विच्छिन्न&oldid=256214" इत्यस्माद् प्रतिप्राप्तम्