विच्छेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेदः, पुं, (वि + छिद् + घञ् ।) वियोगः । विरहः । भेदः । यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे । “कान्तायाः कान्तविच्छेदो मरणादति- रिच्यते ॥” (लोपः । यथा, रघुवंशे । १ । ६६ । “नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेद¦ पु॰ वि + छिद--भावे घञ्।

१ वियोगे

२ सन्ततिराहित्ये

३ विभागे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेद¦ m. (-दः)
1. Separation, disjunction, removal.
2. Prohibition. prevention.
3. Dividing, cutting.
4. The division of a book, a sec- tion.
5. Space, interval.
6. Dissension, difference.
7. Interruption.
8. Termination.
9. Removal. E. वि before, छिद् to cut, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेदः [vicchēdḥ], 1 Cutting asunder, cutting, dividing, separation; किं वा भणामि विच्छेददारुणायासकारिणि Māl.6.11.

Breaking; विच्छेदः सहृदययेव हारयष्ट्या Śi.8.51.

Break, interruption, cessation, discontinuance; विच्छेदमाप भुवि यस्तु कथाप्रबन्धः K.; पिण्डविच्छेददर्शिनः R.1.66.

Removal, prohibition.

Dissension.

A section, or division of a book.

Interval, space.

Interruption in family succession, failure of issue.

Distinction, difference, variety.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विच्छेद/ वि-च्छेद m. cutting asunder , cleaving , piercing , breaking , division , separation Ka1v. Sa1h.

विच्छेद/ वि-च्छेद m. interruption , discontinuance , cessation , end MBh. Ka1v. etc.

विच्छेद/ वि-च्छेद m. removal , destruction Ra1jat. Katha1s.

विच्छेद/ वि-च्छेद m. ( ifc. )injury to Ka1m.

विच्छेद/ वि-च्छेद m. distinction , difference( ifc. also " variety " i.e. different kinds of) MBh. S3am2k. Sarvad.

विच्छेद/ वि-च्छेद m. division of a book , section , chapter W.

विच्छेद/ वि-च्छेद m. space , interval ib.

विच्छेद/ वि-च्छेद m. caesura , pause in a verse Pin3g. Sch.

"https://sa.wiktionary.org/w/index.php?title=विच्छेद&oldid=256247" इत्यस्माद् प्रतिप्राप्तम्