विजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजनः, त्रि, (विगतो जनो यस्मात् ।) निर्ज्जनः । तत्पर्य्यायः । विविक्तः २ छन्नः ३ निःशलाकः ४ रहः ५ उपांशु ६ । इत्यमरः ॥ (यथा, महा- भारते । १ । १५२ । १५ । “ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजन वि।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।22।2।2

पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः॥

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजन¦ त्रि॰ विगतो जनो यस्मात् प्रा॰ ब॰। निर्जने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजन¦ mfn. (-नः-ना-नं) Private, lonely, solitary. E. वि privative, and जन man, people.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजन [vijana], a. Lonely, retired, solitary.

नम् A solitary place, retreat (विजने means 'privately').

Absence of witnesses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजन/ वि--जन mfn. free from people , destitute of men , deserted , solitary , lonely Mn. MBh. etc.

विजन/ वि--जन n. a deserted or solitary place , absence of witnesses(693017 नेind. , rarely 693017.1 नेषुind. in private , in a lonely spot where there are no witnesses ; नं-कृ, to remove all -wwitnesses) MBh. Ka1v. etc.

विजन/ वि-जन वि-जन्मन्etc. See. p. 950 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=विजन&oldid=256316" इत्यस्माद् प्रतिप्राप्तम्