विजाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजाति¦ f. (-तिः) A different species or tribe. E. वि and जाति sort.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजातिः [vijātiḥ], f.

Different origin.

Different kind, species or tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजाति/ वि--जाति mfn. belonging to another caste or tribe , dissimilar , heterogeneous Kull.

विजाति/ वि--जाति m. N. of a prince VP.

विजाति/ वि--जाति f. different origin or caste or tribe W.

"https://sa.wiktionary.org/w/index.php?title=विजाति&oldid=256701" इत्यस्माद् प्रतिप्राप्तम्