विजातीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजातीयः, त्रि, (विभिन्नां जातिमर्हतीति । विजाति + छः ।) विभिन्नधर्म्माक्रान्तः । यथा, “प्रायश्चित्ताद्बिजातीयात् तादृक्पापविना- शनम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (यथा च साहित्यदर्पणे ७ परिच्छेदे । “एवं पददोषसजातीया वाक्ये दोषा उक्ताः सम्प्रति तद्बिजातीया उच्यन्ते ॥”) विशेष- जातिविशिष्टः । यथा, -- “प्रवाहो नादिमानेव न विजात्येकशक्तिमान् । तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥” एष कार्य्यकारणप्रवाहो नादिमान् अनादिः । विजातीयेषु तृणादिषु एकशक्तिमान् न प्रवाहः । अन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे नियतात्व- निर्व्वाह्ये यत्नवता भाव्यं यत्नः करणीयः वैजात्य- मिति भावः । वह्निसामान्यं प्रति विजाती- योष्णस्पर्शवत्तेज एव कारणम् । इति हरि- दासीककुसुमाञ्जलिटीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजातीय¦ त्रि॰ विभिन्नां जातिं धर्ममर्हति छ। विभिन्न-

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजातीय¦ mfn. (-यः-या-यं)
1. Of a different caste.
2. Of mixed origin.
3. Dissimilar, of a different sort or nature. E. वि, जाती caste, छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजातीय [vijātīya], a.

Of a different kind or species, dissimilar, unlike.

Of different caste or tribe.

Of mixed origin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजातीय/ वि--जा mfn. = -जातिSarvad. Kull.

"https://sa.wiktionary.org/w/index.php?title=विजातीय&oldid=256707" इत्यस्माद् प्रतिप्राप्तम्