विजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजितः, त्रि, (विशेषेण जितः ।) पराजितः । यथा, -- “पथ्याशिनां शीलवतां नराणां सद्वृत्तिभाजां विजितेन्द्रियाणाम् । एवं विधानामिदमायुरत्र चिन्त्यं सदा वृद्धमुनिप्रवादः ॥” इति मलमासतत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजित¦ mfn. (-तः-ता-तं) Defeated, conquered. E. वि before, जित conquered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजित [vijita], p. p. Subdued, conquered, overcome, defeated. -Comp. -आत्मन् a. self-subdued, self-controlled.-इन्द्रिय a. having the organs of sense subdued or controlled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजित mfn. (for 2. See. under वि-जि)to be apprehended or feared W.

विजित/ वि-जित mfn. (for 1. See. under विज्)conquered , subdued , defeated , won , gained S3Br. etc.

विजित/ वि-जित m. or n. a conquered country S3Br.

विजित/ वि-जित m. any country or district Lalit.

विजित/ वि-जित m. conquest , victory S3Br. La1t2y. Gaut.

"https://sa.wiktionary.org/w/index.php?title=विजित&oldid=256810" इत्यस्माद् प्रतिप्राप्तम्