विजिह्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजिह्मः, त्रि, (विशेषेण जिह्मः ।) वक्रः । कुटिलः । इति केचित् । (यथा, रधुः । १९ । ३५ । “शिल्पकार्य्य उभयेन वेजिता- स्तं विजिह्मनयना व्यलोभयन् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजिह्म¦ mfn. (-ह्मः-ह्मा-ह्मं)
1. Curved, bent.
2. Awry, crooked in mind or purpose, dishonest, depraved. E. वि privative, and जिह्म straight.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजिह्म [vijihma], a. Crooked, bent, turned away; कृतं न वा कोपविजिह्ममाननम् Ki.1.21; R.19.35.

Dishonest.

Sidelong (as a glance).

Zero (शून्य); युगान्तसंशुष्कजलौ विजिह्मः Ki.17.39.

Pale (विच्छाय); प्रीतो विजिह्मश्च तदीय- वृद्ध्या Ki.17.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विजिह्म/ वि--जिह्म mfn. crooked , curved , bent Kir.

विजिह्म/ वि--जिह्म mfn. sidelong (as a glance) Ragh.

विजिह्म/ वि--जिह्म mfn. dishonest W.

विजिह्म/ वि-जिह्म वि-जिह्वSee. p. 950 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=विजिह्म&oldid=256890" इत्यस्माद् प्रतिप्राप्तम्